Surya kavach

  1. Surya Kavach in Hindi – Surya Kavacham Stotram in pdf
  2. Surya Kavach, Shri Surya Kavach, Suryadev Kavach, Shree Surya Kavach
  3. Surya Kavacham
  4. Surya Kavach रविवार के दिन जरूर करें सूर्य कवच का पाठ करियर को मिलेगा नया आयाम


Download: Surya kavach
Size: 6.65 MB

Surya Kavach in Hindi – Surya Kavacham Stotram in pdf

Surya Kavach is a popular prayer dedicated to Surya, Sun God. This particular Surya Kavach Stotra is in Hindi and is in pdf format. You can download it for free. The prayer is chanted for prosperity and to get relief from diseases. It is considered highly meritorious to chant this mantra on Sundays.

Surya Kavach, Shri Surya Kavach, Suryadev Kavach, Shree Surya Kavach

II अथश्रीसूर्यकवचस्तोत्रम् II श्री गणेशाय नमः I याज्ञवल्क्य उवाच I श्रुणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् I शरीरारोग्यदं दिव्यं सर्व सौभाग्यदायकम् II १ II दैदिप्यमानं मुकुटं स्फ़ुरन्मकरकुण्डलम् I ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत् II २ II शिरो मे भास्करः पातु ललाटे मेSमितद्दुतिः I नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः II ३ II घ्राणं धर्म धृणिः पातु वदनं वेदवाहनः I जिह्वां मे मानदः पातु कंठं मे सुरवंदितः II ४ II स्कंधौ प्रभाकरं पातु वक्षः पातु जनप्रियः I पातु पादौ द्वादशात्मा सर्वागं सकलेश्वरः II ५ II सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके I दधाति यः करे तस्य वशगाः सर्वसिद्धयः II ६ II सुस्नातो यो जपेत्सम्यक् योSधीते स्वस्थ मानसः I स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विंदति II ७ II ॥ इति श्री माद्याज्ञवल्क्यमुनिविरचितं सूर्यकवचस्तोत्रं संपूर्णम् ॥

Surya Kavacham

śrībhairava uvācha yō dēvadēvō bhagavān bhāskarō mahasāṃ nidhiḥ । gayatrīnāyakō bhāsvān savitēti pragīyatē ॥ 1 ॥ tasyāhaṃ kavachaṃ divyaṃ vajrapañjarakābhidham । sarvamantramayaṃ guhyaṃ mūlavidyārahasyakam ॥ 2 ॥ sarvapāpāpahaṃ dēvi duḥkhadāridryanāśanam । mahākuṣṭhaharaṃ puṇyaṃ sarvarōganivarhaṇam ॥ 3 ॥ sarvaśatrusamūhaghnaṃ samgrāmē vijayapradam । sarvatējōmayaṃ sarvadēvadānavapūjitam ॥ 4 ॥ raṇē rājabhayē ghōrē sarvōpadravanāśanam । mātṛkāvēṣṭitaṃ varma bhairavānananirgatam ॥ 5 ॥ grahapīḍāharaṃ dēvi sarvasaṅkaṭanāśanam । dhāraṇādasya dēvēśi brahmā lōkapitāmahaḥ ॥ 6 ॥ viṣṇurnārāyaṇō dēvi raṇē daityāñjiṣyati । śaṅkaraḥ sarvalōkēśō vāsavō'pi divaspatiḥ ॥ 7 ॥ ōṣadhīśaḥ śaśī dēvi śivō'haṃ bhairavēśvaraḥ । mantrātmakaṃ paraṃ varma savituḥ sāramuttamam ॥ 8 ॥ yō dhārayēd bhujē mūrdhni ravivārē mahēśvari । sa rājavallabhō lōkē tējasvī vairimardanaḥ ॥ 9 ॥ bahunōktēna kiṃ dēvi kavachasyāsya dhāraṇāt । iha lakṣmīdhanārōgya-vṛddhirbhavati nānyathā ॥ 10 ॥ paratra paramā muktirdēvānāmapi durlabhā । kavachasyāsya dēvēśi mūlavidyāmayasya cha ॥ 11 ॥ vajrapañjarakākhyasya munirbrahmā samīritaḥ । gāyatryaṃ Chanda ityuktaṃ dēvatā savitā smṛtaḥ ॥ 12 ॥ māyā bījaṃ śarat śaktirnamaḥ kīlakamīśvari । sarvārthasādhanē dēvi viniyōgaḥ prakīrtitaḥ ॥ 13 ॥ atha sūrya kavachaṃ ōṃ aṃ āṃ iṃ īṃ śiraḥ pātu ōṃ sūryō mantravigrahaḥ । uṃ ūṃ ṛṃ ṝṃ lalāṭaṃ mē hrāṃ raviḥ pātu chinmayaḥ ॥ 14 ॥ ~ḻuṃ ~ḻūṃ ēṃ aiṃ pātu nētrē hrīṃ mamāruṇasārathiḥ । ōṃ auṃ aṃ aḥ śrutī pātu saḥ sarvajagadīśvaraḥ ॥ 15 ॥ kaṃ khaṃ gaṃ ghaṃ p...

Surya Kavach रविवार के दिन जरूर करें सूर्य कवच का पाठ करियर को मिलेगा नया आयाम

नई दिल्ली, अध्यात्म डेस्क | Surya Kavach: सनातन धर्म में रविवार के दिन सूर्य देव की विशेष पूजा-उपासना की जाती है। धार्मिक मान्यता है कि सूर्य देव की पूजा करने से साधक को करियर और कारोबार में मन मुताबिक सफलता मिलती है। साथ ही शारीरिक कष्टों से भी मुक्ति मिलती है। अतः साधक विधि विधान से सूर्य देव की पूजा करते हैं। ज्योतिष भी कुंडली में सूर्य ग्रह को मजबूत करने के लिए रोजाना सूर्य देव को जल में लाल रंग या रोली मिलाकर जल अर्पित करने की सलाह देते हैं। इस समय सूर्य मंत्र और सूर्य कवच का पाठ जरूर करें। इससे सूर्य देव प्रसन्न होते हैं। उनकी कृपा से करियर और कारोबार को नया आयाम मिलता है। अगर आप भी सूर्य देव का आशीर्वाद पाना चाहते हैं, तो रविवार के दिन सूर्य कवच और सूर्य अष्टक का पाठ जरूर करें- पद्मद्वयाभयवरान् दधतं कराब्जैः माणिक्यमौलिमरुणाङ्गरुचिं त्रिनेत्रम्॥ श्री सूर्यप्रणामः जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम्। ध्वान्तारिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥ । याज्ञवल्क्य उवाच । श्रुणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् । शरीरारोग्यदं दिव्यं सर्व सौभाग्यदायकम् ॥ १॥ दैदिप्यमानं मुकुटं स्फ़ुरन्मकरकुण्डलम् । ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत्॥२ ॥ शिरो मे भास्करः पातु ललाटे मेSमितद्दुतिः । नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः ॥३ ॥ घ्राणं धर्म धृणिः पातु वदनं वेदवाहनः । जिह्वां मे मानदः पातु कंठं मे सुरवंदितः ॥ ४ ॥ स्कंधौ प्रभाकरं पातु वक्षः पातु जनप्रियः । पातु पादौ द्वादशात्मा सर्वागं सकलेश्वरः ॥५ ॥ सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके । दधाति यः करे तस्य वशगाः सर्वसिद्धयः ॥६ ॥ सुस्नातो यो जपेत्सम्यक् योSधीते स्वस्थ मानसः । स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विंद...